trimasik pariksha class 9th sanskrit solution pdf download कक्षा-9वीं विषय-संस्कृत

trimasik pariksha class 9th sanskrit solution pdf download |कक्षा-9वीं त्रैमासिक परीक्षा विषय-संस्कृत 2023|



 कक्षा-9वीं

विषय-संस्कृत


इकाई - 1

उचितविकल्पं चित्वा लिखत।

1. 'विद्या + आलयः' इत्यस्मिन् पदे सन्धिः अस्ति।

अ) गुणसन्धिः ब) यणसन्धिः

स) दीर्घसन्धिः

द) वृद्धिसन्धिः

'सूर्य + उदयः' इत्यस्य पदस्य सन्धिः अस्ति।

अ) सूर्यदयः ब) सूर्येदयः स) सूर्यउदयः द) सूर्योदयः

'मनोहरः' इत्यस्य पदस्य सन्धिविच्छेदः अस्ति।

अ) मनः + हरः ब) मनो + हरः स) मन + हर द) मन +हरः

'सदाचारः' इत्यस्मिन् पदे सन्धिः अस्ति।

अ) गुणसन्धिः ब) व्यन्जनसन्धिः स) विसर्गसन्धिः द) दीर्घसन्धिः

'सज्जनः' इत्यस्य सन्धिविच्छेदः अस्ति।

अ) सद् + जन ब) सत् + जनः स) सद् + जन द) सज् + जनः

6. 'नमस्ते' इत्यस्मिन् पदे सन्धिः अस्ति।

अ) विसर्गसन्धिः ब) व्यन्जनसन्धिः स) गुणसन्धिः द) वृद्धिसन्धिः

7. 'गुणसन्धेः' उदाहरणं नास्ति।

अ) सुरेशः

द) इत्यादिः

'यण्सन्धेः उदाहरणम् अस्ति।

अ) स्वागतम्

ब) परोपकारः

स) नदीशः

द) नयनं

'सदा + एव' इत्यस्य सन्धिः अस्ति।

अ) सदेव

ब) सदैव

स) सदाएव द) सदाइव

10. 'जगदीश' इत्यस्य पदस्य सन्धिविच्छेदः अस्ति।

अ) जगद् + ईशः ब) जग + दीशः

स) जगत् + ईशः द) जग + ईशः

11. 'विद्या माता इव रक्षति' अस्मिन् वाक्ये अव्ययपदम् अस्ति।

अ) विद्या

ब) माता

स) इव

12. अधोलिखितेषु अव्ययपदम् अस्ति।

अ) पुत्र

ब) सुत

द) कुत्र

13. अधोलिखितेषु अव्ययपदम् अस्ति ।

अ) यदा

ब) पता स) सुता

द) गच्छति

14. अधोलिखितेषु अव्ययपदम् नास्ति ।

अ) अपि

ब) इव

स) नद्या

द) गएव

15. अधोलिखितेषु अव्ययपदं नास्ति।

अ) इदानीं

ब) अधुना

स) अद्य

द) कथा

16. 'सदाचारः एव परमोधर्मः' अस्मिन् वाक्ये अव्ययपदम् अस्ति।

अ) सदाचारः ब) एव

द) धर्मः

इकाई 1 आदर्श उत्तर

1. दीर्घसन्धिः 2. सूर्योदयः 3. मन:+हर: 4. व्यञ्जनसन्धिः

.5. सत्+जनः 6. विसर्गसन्धिः 7. इत्यादिः

8. स्वागतम् 9. सदैव  10. जगत् + ईशः 11. इव

11. यदा    12. नद्या

13. कथा   14. एव

-








इकाई 2

उचितविकल्पं चित्वा लिखत।

1. 'हरिहरौ' इत्यस्य पदस्य समासविग्रहः अस्ति।

अ) हरिः हरः च ब) हरिः च हरः स) हरिःच हरःच

2. 'चन्द्रशेखरः' इत्यस्मिन् पदे समासः अस्ति।

अ) बहुब्रीहिः ब) द्विगुः स) कर्मधारयः

3. 'तत्पुरूषसमासस्य' उदाहरणं नास्ति।

अ) भूतबलिः ब) नीलोत्पलम् स) कृष्णाश्रितः

4. 'यथाशक्तिः' इत्यस्मिन् पदे समासः अस्ति।

अ) तत्पुरुषः ब) अव्ययीभाव: स) कर्मधारयः

5. 'कर्मधारयसमासस्य' उदाहरणं नास्ति।

अ) महापुरूषः ब) नीलकमलं स) घनश्यामः द) च हरिः हरः


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.