10th sanskrit varshik paper 2022|कक्षा-10वी संस्कृत वार्षिक परीक्षा पेपर 2022

10th sanskrit varshik pariksha paper solution mp board 2022|कक्षा-10वी संस्कृत वार्षिक परीक्षा पेपर 2022



Annual 10th sanskrit board paper solution 2022- हैलो दोस्तों आप सभी का स्वागत है हमारी वेबसाइट में और आज के इस नयी पोस्ट में हम वार्षिक परीक्षा 2022 की तैयारी और आप हमारी वेबसाइट के माध्यम से कक्षा-10वीं संस्कृत वार्षिक परीक्षा पेपर 2022 की तैयारी भी कर सकते हैं आपको हमारी वेबसाइट के माध्यम से सभी विषयों के महत्वपूर्ण प्रश्न और इनके उत्तर प्रदान किए जाएंगे 



 वार्षिक परीक्षा मे कितना सिलेबस आएगा?? 


सभी छात्रों के मन में यह सवाल है कि बोर्ड परीक्षा मे कितना सिलेबस आएगा जैसे कि आप सभी को पता होगा कि माध्यमिक शिक्षा मंडल मध्य प्रदेश ने हाल ही में एक नोटिस जारी किया गया है जिसमें बताया गया है कि कक्षा 9 वीं से लेकर 12 वीं तक की सभी कक्षों की वार्षिक परीक्षा प्रारम्भ होंगी अब हम बात करे कि बोर्ड परीक्षा मे कितना सिलेबस आएगा तो आप सभी कक्षाओं के सिलेबस को आसानी से हमारी वेबसाइट के माध्यम से डाउनलोड कर सकते हैं 





10th sanskrit varshik paper
10th sanskrit varshik paper 2022





बोर्ड परीक्षा 2022 का पैटर्न कैसा रहेगा?? 




 बोर्ड परीक्षा मे पैटर्न प्रश्न क्रमांक 1 से 5 तक 32 वस्तुनिष्ठ प्रश्न होंगे।



 


सही विकल्प 06 अंक,


 रिक्त स्थान 07 अंक, 


सही जोड़ी 06 अंक,


 एक वाक्य में उत्तर 07 अंक, 


सत्य असत्य 06 अंक,


माध्यमिक शिक्षा मण्डल म.प्र., भोपाल द्वारा जारी पेटर्न प्रश्न-पत्र

हाई स्कूल परीक्षा सत्र-2022

समय -3 घंटे

संस्कृत-10 वीं

[पूर्णांक-80 अं

निर्देश:-

(1) सर्वे प्रश्ना: अनिवार्याः ।

(ii) प्रश्नानां सम्मुखे अंकाः प्रदत्ताः ।

प्रश्न 1. उचितं विकल्पं चित्वा लिखत-

(क) "गत्वा" इत्यस्मिन् पदे प्रत्ययः अस्ति-

(अ) कत्वा

(ब) तुमुन

(स) त्वा

(द) ल्यप्

(ख) "तुमुन"प्रत्यययुक्त पदम् अस्ति-

(अ) हसितवान् (ब) हसितुम्

(स) हसित्वा

(द) हसितः

(ग) “आदाय"इत्यस्मिन् पदे प्रत्ययः अस्ति-

(अ) तुमुन्

(स) ल्यप्

(द) क्त्वा

(घ) “गतः"इत्यस्मिन् पदे प्रत्ययः अस्ति-

(अ) ल्यप्

(ब) क्तवतु

(स)क्त

(द) तव्यत्

(ङ) 'अयम् बालक : वीरः' इत्यस्मिन् वाक्ये विशेष्यपदम् अस्ति-

(अ) अयम्

(स) बालक:

(च) 'क्रुिद्ध सिंहः वने वसति' अस्मिन् वाक्ये विशेषणपदं किम् अस्ति-

(ब) वने

(द) वसति

उत्तर- (क) क्त्वा (ख) हसितुम् (ग) ल्यप् (घ) क्त (ङ) बालक : (च) क्रुद्ध

प्रश्न 2. रिक्तस्थानानि पूरयत्-

(क) 'सलिलं' इत्यस्य पर्याय पदं ............... अस्ति।

(नीरं । शरीर

(ख) 'पवनः' इत्यस्य पर्याय पदं

(वायुः । तड़ाग:

(ग) 'सुकरम्' इत्यस्य विलोम पदं

अस्ति।

(शुद्धम् / दुर्वहम्)

(घ) 'अस्तमये' इत्यस्य विलोम पदं अस्ति।

(सायं / उदये

(ङ) कृषकाय:

आसीत्।

(अभियुक्त: / नृयुक्तः)

(आरक्षी / विपक्षी)

(छ) वाचि

(वक्रता। अवक्रता)

उत्तर- (क) नीरं (ख) वायुः (ग) दुर्वहम् (घ) उदये (ङ) अभियुक्तः (च) आरक्षी (छ) अवक्रता

प्रश्न 3. युग्ममेलनं कुरूत-

(क)स्तम्भ

(ख)स्तम्भ

(क) बालके

(i) प्रथम: विभक्तिः

(ख)लतया

(ii) सप्तमी विभक्तिः

(ग) अहम्

(ifi) षष्ठी विभक्तिः

(घ) तव

(iv) तृतीया विभक्तिः

(5)प्रहार:

(v)

'अप' उपसर्गः

(च) अपवादः

(vi) द्वितीया विभक्तिः

(vii) 'अ' उपसर्गः

(viii) 'प्र' उपसर्गः

(अ) क्रुद्ध

(स) सिंह:

अस्ति।

(च) चौरः

आसीत्।

भवेत्।


7

6

उत्तर- (क)स्तम्भ

(ख)स्तम्भ

(क) बालके

सप्तमी विभक्तिः

(ख) लतया

तृतीया विभक्तिः

(ग) अहम्

प्रथमा विभक्तिः

(घ) तव

पष्ठी विभक्तिः

(ङ) प्रहारः

'प्र' उपसर्गः

(च) अपवाद

'अप' उपसर्गः

प्रश्न 4. एकवाक्येन उत्तरत-

(क) 'वद्धातो:' लट् लकारस्य मध्यमपुरूषस्य बहुवचनम् लिखत?

(ख) 'अस्धातो:' लट् लकारस्य प्रथमपुरूषस्य एकवचनं लिखत?

(ग) 'लभ् धातोः' लट् लकारस्य उत्तमपुरूषस्य बहुवचनम् लिखत?

(घ) 'गच्छति' क्रियपदे क: धातुः लिखत?

(ङ) 'सदाचारः एव परमोधर्मः' अस्मिन् वाक्ये अव्ययं किम् अस्ति?

(च) 'तत्र विद्यालयः अस्ति' अस्मिन् वाक्ये अव्यय पदम् किम् अस्ति?

(छ) 'अथ कथा आरम्भः' अस्मिन् वाक्ये अव्यय पदम् अस्ति?

उत्तर- (क) वदथ (ख) अस्ति (ग) लभामहे (घ) गम् (गच्य्) ङ) एव (च) तंत्र (छ) अथ

प्रश्न 5. शुद्धवाक्यानां समक्षं "आम्" अशुद्धवाक्यानां समक्षं "न" इति लिखत-

(क) 'विद्यालयः' इत्यस्मिन् पदे दीर्घस्वर सन्धिः अस्ति।

(ख) 'मनोरथः' इत्यूस्मिन् पदे व्यञ्जन सन्धिः अस्ति।

(ग) 'जगदीषः' इत्यस्मिन् पदे व्यत्रजन् सन्धिः न अस्ति।

(घ) 'राजपुत्रः' इत्यस्मिन् पदे तत्पुरूषसमास: अस्ति।

(ङ) 'यथाशक्तिः' इत्यस्मिन् पदे अव्ययीभावसमासः अस्ति।

(च) 'पञ्चवटी इत्यस्मिन् पदे द्वन्द्वसमास: अस्ति।

उत्तर-(क) आम्! (ख) न! (ग) न! (घ) आम् (ङ) आम्! (च) न!

प्रश्न-अधोलिखितानां प्रश्नानां उत्तराणि संस्कृतभाषायाम् लिखत-

प्रश्न 6. कविः किमर्थं प्रकृतेः शरणम इच्छति?

उत्तर- अत्र धरातले जीवितं दुर्वहं जातम् अतः कविः प्रकृतेः शरणम् इच्छति ।

अथवा अस्माकं पर्यावरणे किं किम् दूषितम् अस्ति?

उत्तर- अस्मांक पर्यावरणे वायुमण्डलं, जलम्, भदयम्, धरातलं च सर्व दूषितम् अस्ति।

प्रश्न 7.. व्याघ्रः किं विचार्य पलायितः?

उत्तर- व्याघ्रः काचित् इयं व्याध्रमारी इति मत्वा (विचार्य) पलायितः ।

अथवा लोके महतो भयात् कः मुच्यते?

उत्तर- लोके महतो भयात बुद्धिमान् मुच्चते।

प्रश्न 8. कृषकः किं करोति स्म?

उत्तर- कृषक: वलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।

अथवा जननी कीदृशी भवति?

उत्तर- जननी सर्वेषु अपत्येषु तुल्यवत्सला परं दीने पुत्र कृपाहृदया भवति।

प्रश्न 9. मयूरः कथं नृत्यमुद्रायां स्थितः भवति?

उत्तर- मयूरः पिच्छानुद्घाट्य नृत्यमुद्रायां स्थित: भवति ।

अथवा अस्मिन्नाटके कति पात्राणि सन्ति?

उत्तर- अस्मिन्नाटके द्वादश पत्राणि सन्ति।

प्रश्न 10. निर्धनः जनः कथं वित्तम् उपार्जितवान्?

उत्तर- निर्धन: जन: अत्यधिक परिश्रम्य वित्तम् उपर्जितवान्।

अथवा वस्तुत: चौरः कः आसीत्?

उना- वस्तुत: आरक्षी चौरः आसीत् ।

2

2

2

2

2


+

2 अथवा कश्चित्कृषक: बलीवाश्यां क्षेत्रकर्षणं कुर्वन्नासीत्।तयोः बलीवर्दयोः एक शरीरेण दुर्बल: जवेनगन्तुमशक्तश्चासीत्

अतः कृषकः तं दुबलं वृषभं तोदनेन नुदन् अवर्तत।

(i) कृषक: किं करोति स्म?

(ii) कृषक: कति बलीवर्दाः आसीत्?

(iii) वृषभ: दीन: इति जानन्नपि कः तं नुदयमानः आसीत.?

. उत्तर-(i) कृषक: बलीवाभ्यां क्षेत्रकर्षणं करोति स्म।

i) कृषक: द्वयोः बलीवर्दाः आसीत्। (बलीवर्दयो: आस्ताम्।)

iii) वृषभ: दीन: इति जानन्नपि कृषक: तं नुद्यमानः आसीत्।

प्रश्न 17. अधोलिखितं पद्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् लिखत-

3

(क) विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।

अश्वश्चेद्धावने वीरः भारस्य वहने खरः॥

प्रश्नाः (i) विचित्रे खलु संसारे किं नास्ति?

कुत्र किञ्चिन्निरर्थकं नास्ति?

(ii) क: धावने वीर: अस्ति?

उत्तर- (i) विचित्रे. खलु संसारे किञ्चिन्निरर्थक नास्ति।

i) विचित्रे खलु संसारे किञ्चिन्निरर्थकं नास्ति।

ii) अश्व: धावने वीरः अस्ति।

अथवा आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

नास्त्युद्यमसमों बन्धुः कृत्वा यं नाबसीदति॥

प्रश्नाः (i) मनुष्याणां महान् रिपुः कः?

iii: कस्य समानेन मित्र नास्ति?

(ii) किं कारणेन मनुष्यः दु:खी न अनुभवन्ति ?

उत्तर- (i) मनुष्याणां महान् रिपुः आलस्य।

'आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।)

उद्यमसंमानेन मित्रं नास्ति।

= उद्यमेन कारणेन मनुष्य: दु:खी न अनुभवन्ति।

प्रश्न 18. अधोलिखितं नाट्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् लिखत-

3

(क)

वनस्य दृश्य समीपे एवैका नदी बहति एकः सिंह सुखेन विश्राम्यति, तदैव एकः वानरः आगत्य तस्य पुच्छं धुनाति।

क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूदित्वा वृक्षामारूणः।

प्रश्नाः (i) वनस्य समी का वहित?

(ii) सुखने क: विश्राम्यति?

(iii) क्रुद्धः सिंह : तं प्रहर्तुमिच्छति?

उत्तर- (i) वनस्य समीपे एका नदी वहति ।

ii) सुखने सिंह: विश्राम्यति।

tiii) क्रुद्धः सिंह वानरं प्रहर्तुमिच्छति।

अथवा प्रकृतिमाता अहं प्रकृतिः युष्माकं सर्वेषां जननी यूयं सर्वे एव मे प्रियाः सर्वेषां येवयत्कृते महत्वं विद्यते यथासमय न

तावत कलहेन समयं वृथा यापयन्तु अपि तु मिलित्वा एव मोदध्वं जीवनं चरसमय कुरूध्वम्!

प्रश्नाः . (i) सर्वेषां जननी कः?

(ii) सर्वे कस्य प्रिया:?

(i). प्रकृतिमाताकृते कस्य महत्वं विद्यते?

उत्तर-(i) सर्वेषां जननी प्रकृतिमाता।

(i) सर्वे में प्रियाः।

(iii) प्रकृतिमाताकृते यथासमयं महत्वं विद्यते।

प्रश्न 19. प्रदत्तैः शब्दैः रिक्तस्थानानिपूर्ति कुरूत।(कोऽपि त्रयः)

(यथासमय, स्थितप्रज्ञ: मेध्यायेध्यभक्षक: अहिभुक्)

(i) काकः

3

भवित।


(1) बक: अविचल ....... इव तिष्ठति।

(iii) मयूरः

इति नाम्नाऽपि ज्ञायते।

(iv) सर्वेषामेव महत्वं विद्यते ...............।

उत्तर- (i) मेध्यायेध्यभक्षकः (ii) स्थितप्रज्ञः (ii) अहिभुक् (iv) यथासमयम्।

प्रश्न 20. प्रश्न पत्रे समागतान् श्लोकान् विहाय स्वपाठ्य पुस्तकस्य सुभाषितं द्वयं श्लोकम् लिखत्-

उत्तर- सुभषितं द्वयं श्लोकम्-

(क) संपत्तौ च विपत्तौ च महतामेकरूपता।

उदये सविता रक्तो रक्तश्चास्तमये तथा।।

(ख) मृगा मृगैः संगमनुव्रजन्ति, गावश्चगोभिः तुरगास्तुरंगैः ।

मूर्खाश्च मूर्खे: सुधिय: सुधीभिः, समान-शील व्यसनेषु सख्यम् ।।

प्रश्न 21. स्व प्राचार्यस्य कृते अवकाशार्थम् एकं प्रार्थनापत्रं संस्कृते लिखत।

उत्तर-

अवकाशार्थ प्रार्थना-पत्रम्

सेवायाम्

श्रीमन्तः प्रधानाचार्य महोदया:

शासकीय उच्चतर माध्यमिक विद्यालयः

इन्दौरनगरम् मध्यप्रदेश:

विषयः- अवकाशार्य प्रार्थना-पत्रभ्।

महोदयाः!

सविनयं निवेदयामि यत् अहं अद्य सहसा ज्वरपीडित: अस्मि । अत: विद्यालयम् आगन्तुम् असमर्थ: अस्मि। कृपया मम पंचदिवसान

(एकदिनांकत: पंचदिनांकपर्यन्तम्)अवकाशं स्वीकुर्वन्तु।

धन्यावादः।

दिनांक:-05/03/20....

भवदीयः शिष्यः

हार्दिक भारद्वाजः

दशमकक्षायां 'अ' वर्ग:

अथवा स्वभ्रातुः जन्मदिवसोत्सवस्य कृते स्वमित्राय आमन्त्रणं पत्रं संस्कृते लिखत्।

जन्मदिवसोत्सवस्य आमन्त्रणम्

प्रिय मित्र सार्थक।

सादरं नामः।

परमपितुः परमेश्वरस्य कृपया मम ज्येष्ठ भ्रातुः विंशतितमः जन्मदिवसोत्सव: अस्यैव मासस्य पंचदश दिनांके सम्पन्नः भविष्यति। एतस्मि

• अहं त्वां सादरं आमन्त्रयामि।

भवत: मित्रम

हरिकृष्णः

गुमास्तानगरम् इन्दौर

मध्यप्रदेश:

प्रश्न 22. अधोलिखतम् अपठितं गद्याशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् लिखत...

सूर्यवंशस्य राजा सगरः आसीत। सः एकदा- अश्वमेघयागं कृतवान् यागस्य अन्ते यागस्य अश्वः यत्र तत्र सत्रच

कृतवान्।अश्वमेधं कृत्वा सगरः स्वयम् इन्द्रः भविष्यति इति देवेन्द्रस्य अस्या आसीत् तस्सात् सः यागस्य विघ्नं क

मार्गचिन्तितवान्ततः अश्वं ग्रहीत्वा पाताललोके कपिलमुनेः पुरतः स्थापितवान्।तदामुनिः तपः कुर्वनध्याने आसीत

प्रश्नाः (i) सूर्यवंशस्य राजा कः आसीत् ?

(ii) सगर: किं कृतवान्?

(i) यागस्य विघ्नं कर्तुं क: मार्ग चिन्तितवान् ?

(iv) ध्याने कः आसीत् ?

उत्तर- (i) सूर्यवंशस्य राजा सगरः आसीत्।

(ii) सगरः अश्वमेघयागं कृतवान्।

(iii) यागस्य विघ्नं कर्तुं देवेन्द्रः मार्ग चिन्तितवान्।

(iv) ध्याने कपिलमुनिः आसीत्।

उत्तर-


प्रश्न 23. अयोलिखतेषु विषयेषु एक विषयं स्वीकृत्य संस्कृतभाषायां निबन्धम् लिखत-

(क) संस्कृतभाषाया: महत्वम् (ख) पर्यावरणम्

(ग) पुस्तकम्

(घ) महाकवि कालिदासः

उत्तर-

(क) संस्कृतभाषायाः महत्त्वम्

संस्कृत भाषा विश्वस्य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।

संस्कृता भाषा परिशुद्धा व्याकरण सम्बंधिदोषादिरहिता संस्कृत भाषेति निगघते।

संस्कृतभाषैव भारतस्य प्राणभुताभाषा अस्ति राष्ट्रस्य एक्य च साधयति भाषा अस्ति।

संस्कृतभाषा जिवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोगः भवति।

सर्वासामेताषां भाषाणाम इय जननी।

संस्कृतभाषा सर्वे जानाम आर्याण सुलभा शोभना गरिमामयी च संस्कृत भाषा वाणी अस्ति।

वेदाः, रामायणः, महाभारत:. भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि ।

इयं भाषायाः महत्वं विदेशराज्यष्वपि प्रसिद्ध ।

संस्कृत भाषायाः संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं ।

संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ् करोति ।

(ख) पर्यावरणम्

पुष्पिता:फलवन्तश्च तर्पयन्तीह मानवान्।

वृक्षदं पुत्रवत् वृक्षास्तारयन्ति परत्र च ।।

नीलाकाशाद आरभ्य धरणी धूलिकाणान यावत् परिवेशः परिव्याप्तः । युगं यथा यथा अग्रेसरति तथा तथैव विशुद्धं जलं, शुद्धो वायु:,

इत्यादयः तवें परिवेशधर्माः कुलुषतां यान्ति: अत्स्मान् परित: परिवेशस्य इयं अशुद्धिरेव परिवेश दूषणम् इति कथ्यते।

वायुदूषणं, शब्ददूषणं, जलदूषणं, दृश्यदूषणं इति भेदेत् परिवेषदूषणं चतुर्विधं ।

वायुदूषणेन् “ओजन गैस" इत्यस्य विनाशः भवति। शब्ददूषणेन् बहुविधानां व्यधिनाम् उत्पत्तिर्भवति। जलदूषणेन् बहुविधा: चर्मरोगाः,

उदररोगाश्च भवन्ति।

दृश्यदूषणेन् शिशुचित्तं किशोरचित्तं विलोड़ितं भवति ।

नर्वकारस्य जनानां च मिलिन प्रयासेन कलुपिता पृथिवी कलुपमुत्ता भवेत् इति ।

(ग) पुस्तकम्

एतद् मम् पुस्तकम् अस्ति । एतद् तव पुस्तकम् अस्ति । रामस्य अपि पुस्तकम् अस्ति। एतानि सर्वाधि पुस्तकानि सन्ति । मम् पुस्तके

चित्राणि सन्ति। एतानि चित्राणि रम्याणि सन्ति । रमणीयं चित्रं मम् चित्रं आनन्दयति। सचित्र पुस्तकं मम् प्रियम् तव पुस्तकोऽपि चित्राणि

सन्ति, किन्तु रामस्य पुस्तके एकम् अपि चित्रं नास्ति। अहं पाठशाला गच्छामि पुस्तकं नयामि च। अध्यापक: प्रथमं पुस्तकम् उद्घाटयति

वाचयति च। पश्चात् अहं पुस्तकं उद्घाटयमि पाठं वाचयामि च। वयं सर्वे पुस्तकानि उद्घाटयामः पाठान् पठामश्च । पुस्तक-पाठनेन

ज्ञानलाभ: भवति। संस्कृत व्याकरणानुवाद पुस्तकम् अतिप्रियम्।।

पुस्तकानि अस्माकं मित्राणि। एतेषां अङ्गतिरतीव लाभप्रदा। एषु वयं वाल्मीकि-कालिदास-शंकाराचार्यादीनां महात्मनां साक्षाद्दर्शनं कुर्मः ।

अतोऽस्माभिः पुस्तकानि रक्षणीयानि । तेषु यत्र कुत्रचित् न लेखनीयम्। स्वगृहे च स्वल्प: पुस्तकालयों निर्मातव्यः ।

(घ) महाकवि कालिदासः

(मम प्रियः कविः)

महाकवि: कालिदासः मम् प्रियः कविः अस्ति। सः संस्कृत भाषायाः श्रेष्ठतमः कविः अस्ति। यादृशः रस-प्रवाह: कालिदासस्य काव्येषु

विद्यते तादृशः अन्यत्र नास्ति । स: कविकुलशिरोमणिः अस्ति । कालिदासेन त्राणीनाटकानि, (मालविकाग्निमित्रम् , विक्रमोर्वशीयम,

अभिज्ञानशाकुन्तलम् च) द्वे मकाकाव्ये (रघुवंशम् कुमारसम्भव च) द्वि गीतिकाव्ये (मेघदूतम् ऋतुसंहारम् च) च रचितानि ।

कालिदासस्य लोकप्रियतायाः कारणं तस्य प्रसादगुणयुक्ता ललिता शैली अस्ति। कालिदासस्य प्रकृतिचित्रणं अतीवरम्यम् अस्ति। चरित्रचित्रणे

कालिदास: अतीव पटुः अस्ति।

कालिदास: महाराजविक्रमादित्यस्य सभाकवि: आसीत्। अनुमीयते यत्तस्य जन्मभूमि: उज्जीयनी आसीत्। मेघदूते उज्जयिन्याः भव्यं वर्णनं

विद्यते। कालिदासस्य कृतिषु कृत्रिमताया: अभाव: अस्ति। कालिदासस्य उपमा प्रयोग : अपूर्वः अत; साधूच्यते- 'उपमा कालिदासस्य।'

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.