संस्कृतभाषायाः महत्वम् विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्ध लिखत

संस्कृतभाषायाः महत्वम् विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्ध लिखत


 संस्कृतभाषायाः महत्त्वम् निबन्ध 


संस्कृत-भाषा अस्माकं देशस्य प्राचीनतमा गापा अस्ति। प्राचीनकाले सर्वे एव भारतीयाः संस्कृतभाषाया

एव व्यवहारं कुर्वन्ति स्म। कालान्तरे विविधाः प्रान्तीयाः नापाः प्रचलिताः अभवन्, किन्तु संस्कृतस्य

महत्त्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा

भारतराष्ट्रस्य एकताया: आधारः अस्ति। संस्कृतभाषायाः यत्स्यरूपम् अद्य प्राप्यते, तदेव अद्यतः सहस्रवर्षपूर्वम्

अपि आसीत्। संस्कृतभाषायाः स्वरूपं पूर्णरूपेण वैज्ञानिक अस्ति। अस्य व्याकरणं पूर्णतः तर्कसम्मतं

च अस्ति। आचार्य-दण्डिना सम्यगेवोक्तम्- भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।"

अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति। संस्कृतभाषैव भारतस्य प्राणभूताभाषा

अस्ति । राष्ट्रस्य ऐक्यं च साधयति। भारतीयगौरवस्य रक्षणाय एतस्याः प्रसारः सर्वैरेव कर्तव्यः। अतएव

उच्चते-'संस्कृतिः संस्कृताश्रिता।'





Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.