cg board assiegnment 2 class 10 sanskrit solution pdf download |assienment 2 september class 10th sanskrit pdf
छत्तीसगढ़ माध्यमिक शिक्षा मण्डल, रायपुर
शैक्षणिक सत्र 2021-22 माह सितम्बर
असाइनमेंट-02
कक्षा दसवीं
विषय संस्कृतम्
-
पूर्णाक-20
निर्देश :- दिए गए सभी प्रश्नों को निर्देशानुसार हल कीजिए।
Instruction:- Attempt all the questions as per given instructions.
सर्वे प्रश्नाः समाधेयाः
प्रश्न 1 अधोलिखितं श्लोकं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।
"अज्ञानेनावृत्तो लोकस्तमसा न प्रकाशते।
लोभात् त्यजति मित्राणि सङ्गात्स्वर्ग न गच्छति।।
प्रश्ना:- (क) 'आवृत्तः इति पदस्य हिन्दीभाषायाम् अर्थ लिखत
(ख) 'लोभात् त्यजति मित्राणि' इति वाक्यस्य हिन्दीभाषायां भावार्थ लिखत
(ग) 'मित्राणि' इति पदस्य लिङ्ग-विभक्तिः-वचनञ्च लिखत-
(घ) 'लोकस्तमसा' इति पदस्य सन्धिविच्छेदं कुरुत
प्रश्न 2 अधोलिखित प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
अंक-1x4 = 4
(क) कः दमः प्रकीर्तितः?
(ख) किंस्विच्छीघ्रतरं वायोः?
(ग) सुखानाम् उत्तमं किम्?
(घ) युधिष्ठिरः कस्य प्रश्नानाम् उत्तराणि अयच्छत्?
प्रश्न 3 निर्देशानुसारेण धातुरुपं परिवर्तन कृत्वा लिखत
अंक-1x4 =4
(क) गृहे वर्तन्ते (लुट्लकारे)
(ख) अहं गृहकार्य करिष्यामि (लङ्लकारे)
(ग) मयूराः अनृत्यन् (लोट्लकारे)
(घ) ते विद्यालये मिलेयुः (लट्लकारे)
प्रश्न 4 अधोलिखितेषु वाक्येषु रेखाङ्कित पदेषु सन्धिविच्छेदं/सन्धिं कृत्वा लिखत अंक-1x4=4
(क) केषां तिरस्कारः भवेत्।
(ख) नदीषु विमलमजलं राजते।
(ग) सः गच्छति ग्रामम्।
(घ) बालकः पितुराज्ञां पालयति।
प्रश्न 5 कोष्ठके प्रदत्त शब्देषु केषाञ्चिद चतुर्णाम् अव्ययानां चयनं कृत्वा वाक्ये प्रयोगंकुरुत
एवम्, क्रीडा, उच्चैः, बहिः, मिल, रचना, यः, मम